B 252-1 Mahābhārata (Āraṇyakaparvan)
Manuscript culture infobox
Filmed in: B 252/1
Title: Mahābhārata
Dimensions: 34 x 14 cm x 385 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/871
Remarks: Vanaparvan
Reel No. B 252/1
Inventory No. 31198
Title Mahābhārata (Āraṇyakaparvan)
Remarks
Author
Subject Mahābhārata
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 34.0 x 14.0 cm
Binding Hole(s)
Folios 385
Lines per Page 10
Foliation figures on the verso, in the upper left-hand margin under the abbreviation āra. in the lower right-hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/871
Manuscript Features
Fols 26, 27, 120, 163, 227–246 and 253–323 are missing.
Fols. 32v–33r, 75v–76r, 164v–165r, 358v–359r and 361v–362r are microfilmed twice.
Fol. 462 has been mentioned to the two successive folios.
Excerpts
«Beginning »
|| || śrīgaṇeśāya namaḥ
oṁ namo bhagavate vāsudevāya
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ |
devīṃ sarasvatī[ṃ] caiva tato jayam udīrayet 1
janamejaya uvāca
evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ |
dhārttarāṣṭariḥ sahāmātyair nnikṛtyā dvijasattama |
śrāvitāḥ paruṣā vācaḥ sṛjadbhir vairam uttamaṃ
kim akurvaṃta kauravyā mama pūrvapitāmahāḥ |
kathaṃ caiśvaryavibhraṣṭāḥ sahasā duḥkham eyuṣaḥ |
vane vijahrire pārthāḥ śakraprītam atejasaḥ (fol. 1v1–4)
«End »
sarvve vedavido mukhyā yatayo munayas tathā
āsedus te (yathālpāyaṃ) punar ddarśanakāṃkṣayā
saha dhaumyena vidvāṃsas tathā paṃca pāḍavāḥ
utthāya prayayur vvīrāḥ kṛṣṇām ādāya dhanvinaḥ ❁
krośamātram upāgamya tasmā(!) deśān nimittataḥ
śvobhūte manujavyāghrāñ channāvāsārtham udyatāḥ
pṛthak śāstravidaḥ sarvve sarvve maṃtraviśāradāḥ
saṃdhivigrahakālajñā maṃtrāya (samudāviśan) (fol. 481r8–4821)
Colophon
iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āraṇyake parvvaṇi araṇīharaṇaṃ samāptaṃ śubham astu || || (fol. 482r1–2)
Microfilm Details
Reel No. B 252/1
Date of Filming 28-03-1972
Exposures 393
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 04-01-2012
Bibliography